Crédits
INTERPRÉTATION
Christopher Tin
Interprète
Roopa Mahadevan
Chant
Misha Chowdhury
Chœurs
Talisman
Chant
Jillian Aversa
Chœurs
Mary-Lou Gauthier
Chœurs
Lina Boudreau
Chœurs
Shantelle Williams
Chœurs
Nikki Bonsol
Chœurs
Grace Chen
Chœurs
Sharareh Sadaghiani
Chœurs
Kat Townsend
Chœurs
TJ Berrings
Chœurs
Chris Kiagiri
Chœurs
Ron Ragin
Chœurs
Rylan Sekiguchi
Chœurs
Royal Philharmonic Orchestra
Orchestre
Lucas Richman
Direction d’orchestre
Greg Ellis
Percussion
On Ensemble
Percussion
COMPOSITION ET PAROLES
Christopher Tin
Composition
PRODUCTION ET INGÉNIERIE
Christopher Tin
Production
Rich Breen
Ingénierie de mixage immersif
John Kurlander
Ingénierie de prise de son
Bill Hare
Ingénierie de prise de son
Bruce Maddocks
Ingénierie de mastérisation
Paroles
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः
(नैते सृती पार्थ जानन्योगी) अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्
(मुह्यति कश्चन) तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः
(तस्मात्सर्वेषु कालेषु) धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
(योगयुक्तो भवार्जुन) तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः
Written by: Christopher Tin