Créditos

INTERPRETAÇÃO
Ravindra Sathe
Ravindra Sathe
Interpretação
Suresh Waskar
Suresh Waskar
Interpretação
Anuradha Paudwal
Anuradha Paudwal
Interpretação
Kapil Vyas
Kapil Vyas
Interpretação
Uma Sharma
Uma Sharma
Interpretação
Zulfikar
Zulfikar
Interpretação
Shankar Narayan
Shankar Narayan
Interpretação
COMPOSIÇÃO E LETRA
Rakesh Kala
Rakesh Kala
Letra

Letra

ॐ श्री गणेशाय नमः
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरैनित्यंमायु:कामार्थसिद्धये
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्
जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः
Written by: Rakesh Kala
instagramSharePathic_arrow_out

Loading...