Créditos

INTERPRETAÇÃO
Harsh Vyas
Harsh Vyas
Interpretação
COMPOSIÇÃO E LETRA
Ritesh Gujrati
Ritesh Gujrati
Composição

Letra

|| Shri Ganeshay Namah ||
|| Narad Uvaacha ||
Pranamya shirasa devam Gauri putram Vinayakam
Bhakthavasam smaretrityamayuh kama artha sidhaye ||1||
Prathamam Vakratundam cha, Ekadantam dwitiyakam.
Tritiyam Krushna Pingaksham,Gajavaktram Chaturthakam ||2||
Lambodaram Panchamam cha ,Sashtam Vikatamev cha
Saptamam Vignarajam cha,Dhoomravarnam tathashtamam ||3||
Navamam Bhalchandram cha, Dashamam tu Vinayakam
Ekadasham Ganapatim, Dwadasham tu Gajananam ||4||
Dwadasaithani namani,Trisandhyam yah pathenara
Na cha vighna bhayam tasya,Sarvsiddhi karam param ||5||
Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam
Putrarthi labhate Putran, Moksharthi labhate Gateem ||6||
Japet Ganapati stotram,Shadbhirmasai phalam labheth
Samvatsarena sidhim cha, Labhate natra sanshaya ||7||
Ashtabhyo Brahmoyashr Likihitwa yh samarpayet
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah ||8||
|| Iti Shri Narad Purane Sankat nashanam Mahaganpati Stotram Sampurnam ||
Written by: Ritesh Gujrati
instagramSharePathic_arrow_out

Loading...