歌词
आदिदेव नमस्तुभ्यं
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
सप्ताश्व रथमारूढं
सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम्
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
लोहितं रथमारूढं सर्वलोक पितामहम्
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु महेश्वरम्
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
बृंहितं तेजः पुञ्ज च
बृंहितं तेजः पुञ्ज च वायुमाकाशमेव च
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
बन्धूकपुष्पसङ्काशं
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
तं सूर्यं जगत्कर्तारं महा तेजः प्रदीपनम्
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
(आदिदेव नमस्तुभ्यं)
Written by: Kedar Pandit