album cover
Opening
10.860
New Age
Opening wurde am 2. Juli 2001 von Wah! Music als Teil des Albums veröffentlichtSavasana
album cover
Veröffentlichungsdatum2. Juli 2001
LabelWah! Music
Melodizität
Akustizität
Valence
Tanzbarkeit
Energie
BPM80

Musikvideo

Musikvideo

Credits

PERFORMING ARTISTS
Wah!
Wah!
Performer
COMPOSITION & LYRICS
Wah!
Wah!
Songwriter

Songtexte

ध्यायामो धवलावगुञ्ठनवतीं तेजोमयीं नैष्ठिकीम्
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मितश्रीमुखीम्
वत्सल्यामृतवर्षिणीं सुमधुरां संकीर्तनालापिनीम्
श्यामाङ्गीं मधुसिक्तसूक्तिवचनीं अमृतानन्दात्मिकाम् ईश्वरीम्
ध्यायामो धवलावगुञ्ठनवतीं तेजोमयीं नैष्ठिकीम्
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मितश्रीमुखीम्
वत्सल्यामृतवर्षिणीं सुमधुरां संकीर्तनालापिनीम्
श्यामाङ्गीं मधुसिक्तसूक्तिवचनीं अमृतानन्दात्मिकाम् ईश्वरीम्
ध्यायामो धवलावगुञ्ठनवतीं तेजोमयीं नैष्ठिकीम्
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मितश्रीमुखीम्
वत्सल्यामृतवर्षिणीं सुमधुरां संकीर्तनालापिनीम्
श्यामाङ्गीं मधुसिक्तसूक्तिवचनीं अमृतानन्दात्मिकाम् ईश्वरीम्
वत्सल्यामृतवर्षिणीं सुमधुरां संकीर्तनालापिनीम्
श्यामाङ्गीं मधुसिक्तसूक्तिवचनीं अमृतानन्दात्मिकाम् ईश्वरीम्
ध्यायामो धवलावगुञ्ठनवतीं तेजोमयीं नैष्ठिकीम्
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मितश्रीमुखीम्
वत्सल्यामृतवर्षिणीं सुमधुरां संकीर्तनालापिनीम्
श्यामाङ्गीं मधुसिक्तसूक्तिवचनीं अमृतानन्दात्मिकाम् ईश्वरीम्
...अमृतानन्दात्मिकाम् ईश्वरीम्
...अमृतानन्दात्मिकाम् ईश्वरीम्
Written by: Wah!
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...