Video musical
Video musical
Créditos
ARTISTAS INTÉRPRETES
Rajalakshmee Sanjay
Intérprete
COMPOSICIÓN Y LETRA
Rajalakshmee Sanjay
Composición
Letra
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपगम्याब्रवीद् राममगस्त्यो भगवांऋषिः
राम राम महाबाहो श्रृणु गुह्मं सनातनम्
येन सर्वानरीन् वत्स समरे विजयिष्यसे
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्
जयावहं जपं नित्यमक्षयं परमं शिवम्
(सर्वमंगलमागल्यं सर्वपापप्रणाशनम्)
(चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्)
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्
पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः
एष देवासुरगणांल्लोकान् पाति गभस्तिभिः
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापतिः
महेन्द्रो धनदः कालो यमः सोमो ह्यापां पतिः
पितरो वसवः साध्या अश्विनौ मरुतो मनुः
वायुर्वहिनः प्रजा प्राण ऋतुकर्ता प्रभाकरः
(आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्)
(सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः)
हरिदश्वः सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान्
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः
आतपी मण्डली मृत्युः पिगंलः सर्वतापनः
कविर्विश्वो महातेजाः रक्तःसर्वभवोद् भवः
(नक्षत्रग्रहताराणामधिपो विश्वभावनः)
(तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तुते)
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः
जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नम: सहस्त्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारंगाय नमो नमः
नमः पद्मप्रबोधाय मरताण्डाय नमो नमः
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
(तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने)
(कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः)
तप्तचामीकराभाय वनये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे
नाशयत्येष वै भूतं तमेष सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्
वेदाश्च क्रतवश्चैव क्रतुनां फलमेव च
यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभुः
(एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च)
(कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव)
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि
एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा
धारयामास सुप्रीतो राघव प्रयतात्मवान्
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्
त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्
(रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्)
(सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्)
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति
Written by: Rajalakshmee Sanjay, Trad.(p.d)