Crédits

INTERPRÉTATION
Priya Shankar
Priya Shankar
Interprète
COMPOSITION ET PAROLES
Ramesh
Ramesh
Composition

Paroles

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
औषधे चिंतये विष्णुम भोजने च जनार्धनम्
शयने पद्मनाभं च विवाहे च प्रजापतिम्
युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं
नारायणं तनु त्यागे श्रीधरं प्रिय संगमे
दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम्
कानने नारासिम्हम च पावके जलाशयिनम्
जलमध्ये वराहम च पर्वते रघु नन्दनं
गमने वामनं चैव सर्व कार्येशु माधवं
षोडशैतानी नमानी प्रातरुत्थाय यह पठेत
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
औषधे चिंतये विष्णुम भोजने च जनार्धनम्
शयने पद्मनाभं च विवाहे च प्रजापतिम्
युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं
नारायणं तनु त्यागे श्रीधरं प्रिय संगमे
दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम्
कानने नारासिम्हम च पावके जलाशयिनम्
जलमध्ये वराहम च पर्वते रघु नन्दनं
गमने वामनं चैव सर्व कार्येशु माधवं
षोडशैतानी नमानी प्रातरुत्थाय यह पठेत
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
औषधे चिंतये विष्णुम भोजने च जनार्धनम्
शयने पद्मनाभं च विवाहे च प्रजापतिम्
युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं
नारायणं तनु त्यागे श्रीधरं प्रिय संगमे
दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम्
कानने नारासिम्हम च पावके जलाशयिनम्
जलमध्ये वराहम च पर्वते रघु नन्दनं
गमने वामनं चैव सर्व कार्येशु माधवं
षोडशैतानी नमानी प्रातरुत्थाय यह पठेत
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
औषधे चिंतये विष्णुम भोजने च जनार्धनम्
शयने पद्मनाभं च विवाहे च प्रजापतिम्
युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं
नारायणं तनु त्यागे श्रीधरं प्रिय संगमे
दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम्
कानने नारासिम्हम च पावके जलाशयिनम्
जलमध्ये वराहम च पर्वते रघु नन्दनं
Written by: Ramesh
instagramSharePathic_arrow_out

Loading...