म्यूज़िक वीडियो

Sri Venkatesa Suprabhatam
{artistName} द्वारा {trackName} संगीत वीडियो देखें

क्रेडिट्स

PERFORMING ARTISTS
M. S. Subbulakshmi
M. S. Subbulakshmi
Performer
COMPOSITION & LYRICS
Rajesh
Rajesh
Composer

गाने

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1 ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ 2 ॥ मातस्समस्त जगतां मधुकैटभारेः वक्षोविहारिणि मनोहर दिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रिय दानशीले श्री वेङ्कटेश दयिते तव सुप्रभातम् ॥ 3 ॥ तव सुप्रभातमरविन्द लोचने भवतु प्रसन्नमुख चन्द्रमण्डले । विधि शङ्करेन्द्र वनिताभिरर्चिते वृश शैलनाथ दयिते दयानिधे ॥ 4 ॥ अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां आकाश सिन्धु कमलानि मनोहराणि । आदाय पादयुग मर्चयितुं प्रपन्नाः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 5 ॥ पञ्चाननाब्ज भव षण्मुख वासवाद्याः त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासर शुद्धि मारात् शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 6 ॥ ईशत्-प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादि सुमनोहर पालिकानाम् । आवाति मन्दमनिलः सहदिव्य गन्धैः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 7 ॥ उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः पात्रावसिष्ट कदली फल पायसानि । भुक्त्वाः सलील मथकेलि शुकाः पठन्ति शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 8 ॥ तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या गायत्यनन्त चरितं तव नारदोஉपि । भाषा समग्र मसत्-कृतचारु रम्यं शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 9 ॥ भृङ्गावली च मकरन्द रसानु विद्ध झुङ्कारगीत निनदैः सहसेवनाय । निर्यात्युपान्त सरसी कमलोदरेभ्यः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 10 ॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थन तीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 11 ॥ पद्मेशमित्र शतपत्र गतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः । भेरी निनादमिव भिभ्रति तीव्रनादम् शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 12 ॥ श्रीमन्नभीष्ट वरदाखिल लोक बन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो । श्री देवता गृह भुजान्तर दिव्यमूर्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 13 ॥ श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः । द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 14 ॥ श्री शेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् । आख्यां त्वदीय वसते रनिशं वदन्ति श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 15 ॥ सेवापराः शिव सुरेश कृशानुधर्म रक्षोम्बुनाथ पवमान धनाधि नाथाः । बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 16 ॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकार महिमाधिक मर्थयन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 17 ॥ सूर्येन्दु भौम बुधवाक्पति काव्यशौरि स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः । त्वद्दासदास चरमावधि दासदासाः श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 18 ॥ तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः । कल्पागमा कलनयाஉஉकुलतां लभन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 19 ॥ त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीं परमां श्रयन्तः । मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 20 ॥ श्री भूमिनायक दयादि गुणामृताब्दे देवादिदेव जगदेक शरण्यमूर्ते । श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घ्रे श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 21 ॥ श्री पद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्धन चक्रपाणे । श्री वत्स चिह्न शरणागत पारिजात श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 22 ॥ कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे । कल्याण निर्मल गुणाकर दिव्यकीर्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 23 ॥ मीनाकृते कमठकोल नृसिंह वर्णिन् स्वामिन् परश्वथ तपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 24 ॥ एलालवङ्ग घनसार सुगन्धि तीर्थं दिव्यं वियत्सरितु हेमघटेषु पूर्णम् । धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ 25 ॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ 26 ॥ ब्रह्मादया स्सुरवरा स्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः । धामान्तिके तव हि मङ्गल वस्तु हस्ताः श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 27 ॥ लक्श्मीनिवास निरवद्य गुणैक सिन्धो संसारसागर समुत्तरणैक सेतो । वेदान्त वेद्य निजवैभव भक्त भोग्य श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 28 ॥ इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभात समये स्मृतिरङ्गभाजां प्रज्ञां परार्थ सुलभां परमां प्रसूते ॥ 29 ॥
Writer(s): M. S. Subbulakshmi Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out