Créditos

INTERPRETAÇÃO
Bombay Sisters
Bombay Sisters
Interpretação
COMPOSIÇÃO E LETRA
L. Krishnan
L. Krishnan
Composição
Adi Shankaracharya
Adi Shankaracharya
Letra

Letra

देवता कार्यसिद्ध्यर्थं सभास्तम्भ समुद्भवम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
सिंहनादेन महता दिग्दन्तिभयनाशनम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये
य इदं पठते नित्यं ऋणमोचनसञ्ज्ञितम्
अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात्
Written by: Adi Shankaracharya, L. Krishnan
instagramSharePathic_arrow_out

Loading...