Créditos
INTERPRETAÇÃO
Rattan Mohan Sharma
Vocais principais
PRODUÇÃO E ENGENHARIA
Ram Dixit
Produção
Letra
(रक्ष माम्)
(पाहि माम्)
(रक्ष माम्)
(पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(रक्ष माम्)
(पाहि माम्)
(रक्ष माम्)
(पाहि माम्)
रत्नसानुशरासनं रजतादिशृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम्
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम्
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
(रक्ष माम्)
(पाहि माम्)
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्
देवसिन्धुतरङ्गसीकरसिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(रक्ष माम्)
(पाहि माम्)
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम्
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्
अन्धकान्धकामाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
(रक्ष माम्)
(पाहि माम्)
भेषजं भवरोगिणामखिलापदामपहारिणं
भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्
भक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(रक्ष माम्)
(पाहि माम्)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
(ॐ नमः शिवाय)
भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परम्प्रमेयमनुत्तमम्
भूमिवारिदभूहुताशनसोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम्
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः
(रक्ष माम्)
(पाहि माम्)
मृत्युभीतमृकण्डसूनुकृतस्तवं शिवसन्निधौ
मृत्युभीतमृकण्डसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत्
पूर्णमायुररोगितामखिलार्थसम्पदमादरं
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्)
(चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्)
Written by: Ram Dixit

