Music Video

Music Video

Credits

PERFORMING ARTISTS
M. S. Subbulakshmi
M. S. Subbulakshmi
Vocals
COMPOSITION & LYRICS
Adi Shankaracharya
Adi Shankaracharya
Composer

Lyrics

स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे
अवतारवरिष्ठाय रामकृष्णाय ते नमः
भज गोविन्दं भज गोविन्दं
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते
सम्प्राप्ते सन्निहिते काले
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे
नहि नहि रक्षति डुकृङ्करणे
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
मूढ़ जहीहि धनागमतृष्णाम्
मूढ़ जहीहि धनागमतृष्णाम्
कुरु सद्बुद्धिमं मनसि वितृष्णाम्
कुरु सद्बुद्धिमं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तम्
यल्लभसे निजकर्मोपात्तम्
वित्तं तेन विनोदय चित्तं
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
यावद्वित्तोपार्जनसक्त: तावन्निजपरिवारो रक्तः
यावद्वित्तोपार्जनसक्त: तावन्निजपरिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे
वार्तां कोऽपि न पृच्छति गेहे
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वं
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वं
मायामयमिदमखिलम् हित्वा
मायामयमिदमखिलम् हित्वा
ब्रह्मपदम् त्वं प्रविश विदित्वा
ब्रह्मपदम् त्वं प्रविश विदित्वा
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
सुर मंदिर तरु मूल निवासः शय्या भूतल मजिनं वासः
सुर मंदिर तरु मूल निवासः शय्या भूतल मजिनं वासः
सर्व परिग्रह भोग त्यागः
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः
कस्य सुखं न करोति विरागः
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
भगवद् गीता किञ्चिदधीता
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता
सकृदपि येन मुरारि...
सकृदपि येन मुरारि समर्चा
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा
क्रियते तस्य यमेन न चर्चा
भज गोविन्दं
भज गोविन्दं
भज गोविन्दं
भज गोविन्दं
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
पुनरपि जननं...
पुनरपि जननं पुनरपि मरणं
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम्
पुनरपि जननी जठरे शयनम्
इह संसारे बहुदुस्तारे
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
कृपयाऽपारे पाहि मुरारे
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम्
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम्
नेयं सज्जन सङ्गे चित्तं
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम्
देयं दीनजनाय च वित्तम्
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
अर्थंमनर्थम् भावय नित्यं नास्ति ततः सुखलेशः सत्यम्
अर्थंमनर्थम् भावय नित्यं नास्ति ततः सुखलेशः सत्यम्
पुत्रादपि धनभजाम् भीतिः
पुत्रादपि धनभजाम् भीतिः
सर्वत्रैषा विहिता रीतिः
सर्वत्रैषा विहिता रीतिः
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
गुरुचरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः
गुरुचरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः
सेन्द्रियमानस नियमादेवं
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम्
द्रक्ष्यसि निज हृदयस्थं देवम्
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
(भज गोविन्दं भज गोविन्दं)
(गोविन्दं भज मूढमते)
Written by: Adi Shankaracharya
instagramSharePathic_arrow_out

Loading...