積分

演出藝人
Upanga Pandya
Upanga Pandya
演出者
Shantanu Herlekar
Shantanu Herlekar
音樂總監
詞曲
Shantanu Herlekar
Shantanu Herlekar
作曲
Shri Adi Shankaracharya
Shri Adi Shankaracharya
詞曲創作
製作與工程團隊
Shantanu Herlekar
Shantanu Herlekar
製作人

歌詞

सुवक्षोजकुम्भां सुधापूर्णकुम्भां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥१॥
कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥२॥
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥३॥
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥४॥
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत् सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मतां तापसैः सर्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥५॥
कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥६॥
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजन्मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गी
भजे शारदाम्बामजस्रं मदम्बाम् ॥७॥
भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे शारदाम्बामजस्रं मदम्बाम् ॥८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यप्रणीतं शारदाभुजंगप्रयातस्तोत्रं संपूर्णम् ||
Written by: Shantanu Herlekar, Shri Adi Shankaracharya
instagramSharePathic_arrow_out

Loading...