Credits
PERFORMING ARTISTS
Jyothsna
Vocals
Radhika
Vocals
COMPOSITION & LYRICS
Rishi Agastya
Lyrics
PRODUCTION & ENGINEERING
Sahil Jagtiani
Producer
Lyrics
ॐ अस्य श्री आदित्यहृदय स्तोत्र महामंत्रस्य
अगस्तयो भगवान् ऋषिः अनुष्टुप छंदः
श्री आदित्यहृदय भूतः भगवान् ब्रह्मादेवता
निरस्तादाशेषविघ्नतया सर्वत्र जयसिद्धयर्थे जपे विनियोगः
जयति जयति सूर्य सप्तलोकैकदीपः
किरण मृदिततापः सर्वदु:खस्य हर्ता
अरुण किरण गम्यः आदिरादित्यः मूर्तिः
परम परम दिव्यः भास्करस् तम नमामि
ॐ
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः
राम राम महाबाहो शृणु गुह्यं सनातनम्
येन सर्वानरीन्वत्स समरे विजयिष्यसि
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम्
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्
सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः
एष देवासुरगणान् लोकान् पाति गभस्तिभिः
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः
महेन्द्रो धनदः कालो यमस्सोमो ह्यपां पतिः
पितरो वसवस्साध्याः ह्यश्विनौ मरुतो मनुः
वायुर्वह्निः प्रजाप्राणा ऋतुकर्ता प्रभाकरः
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
सुवर्णसदृशो भानुर्हिरण्यरेतो दिवाकरः
हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान्
तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्
हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः
अग्निगर्भोऽदितेः पुत्रः शङ्खश्शिशिरनाशनः
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः
आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः
कविर्विश्वो महातेजाः रक्तस्सर्वभवोद्भवः
नक्षत्रग्रहताराणामधिपो विश्वभावनः
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः
जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमस्सहस्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारङ्गाय नमो नमः
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः
ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः
तप्तचामीकराभाय वह्नये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे
नाशयत्येष वै भूतं तदेव सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि
एवमुक्त्वा ततोऽगस्त्यो जगाम च यथागतम्
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा
धारयामास सुप्रीतो राघवः प्रयतात्मवान्
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति
श्री आदित्यहृदय स्तोत्रं सम्पूर्णम्
Written by: Rishi Agastya

