Music Video

Featured In

Credits

PERFORMING ARTISTS
Pramod Medhi
Pramod Medhi
Performer
COMPOSITION & LYRICS
Milind Mohite
Milind Mohite
Composer
Pranesh Kulkarni
Pranesh Kulkarni
Composer

Lyrics

Ṣiriḍi sāyi bābā sāyamkāla ārati - dhūp ārati Śrī saccidānanda sadguru sāyinādha maharāj kī jai. Ārati sāyibābā saukhya dātāra jīva Caraṇa rajatālī dyāvā dāsāvisāvā Bhaktāvisāvā āratisāyibābā Jāḷuniya anaṅga sasvarūpirāhedaṅga Mumūkṣa janadāvi nijaḍoḷā śrīraṅga Ḍoḷā śrīraṅga āratisāyibābā Jayamani jaisābhāva taya taisā anubhava Dāvisi dayāghanā aisi tujhīhimāva Tujhīhimāvā āratisāyibābā Tumacenāma dyātā hare saṃskṛti vyadhā Agādhatavakaraṇi mārga dāvisi anādhā Dāvisi anādhā ārati sāyibābā Kaliyugi avatārā sadguṇa parabrahmā sācāra Avatīrṇa jhūlāse svāmī datta digambara Datta digambara ārati sāyibābā Āṭhādivasā guruvārī bhakta karītivārī Prabhupada pahāvayā bhavabhaya nivārī Bhayanivārī ārati sāyibābā Mājhānija dravyaṭheva tava caraṇarajasevā Māgaṇe heci–ātā tuhmā devādidevā Devādideva āratisāyibābā Icchitā dīnacātaka nirmala toyanijasūkha Pājave mādhavāyā sambhāḷa apūḷibāka Apūḷibāka āratisāyibābā Saukhyadātāra jīvā caraṇa rajatāḷī dyāvādāsā Visāvā bhaktāvisāvā ārati sāyibābā Abhaṅg Śiriḍi mājhe paṇḍarīpura sāyibābāramāvara Bābāramāvara - sāyibābāramāvara Śuddabhakti candrabhāgā - bhāvapuṇḍalīkajāgā Puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā Yāho yāho avaghejana| karūbābānsī vandana Sāyisī vandana| karūbābānsī vandana|| Gaṇūhmaṇe bābāsāyi| dāvapāva mājhe āyī Pāvamājhe āyī dāvapāva mājheyā–ī Namanaṃ Ghālīna loṭāṅgaṇa, vandīna caraṇa Ḍolyānī pāhīna rūpatujhe| Preme āliṅgana, ānande pūjina Bhāve ovāḷīna hmaṇe nāmā|| Tvameva mātā ca pitā tvameva Tvameva bandhuśca sakhā tvameva Tvameva vidyā draviṇaṃ tvameva Tvameva sarvaṃ mamadevadeva Kāyena vācā manasendriyairvā Buddhyātmanāvā prakṛte svabhāvāt Karomi yadyatsakalaṃ parasmai Nārāyaṇāyeti samarpayāmī Acyutaṅkeśavaṃ rāmanārāyaṇaṃ Kṛṣṇadāmodaraṃ vāsudevaṃ hariṃ Śrīdharaṃ mādhavaṃ gopikāvallabhaṃ Jānakīnāyakaṃ rāmacandraṃ bhaje Nāma smaraṇaṃ Harerāma harerāma rāmarāma hare hare Harekṛṣṇa harekṛṣṇa kṛṣṇa kṛṣṇa hare hare ||śrī gurudevadatta Namaskārāṣṭakaṃ Anantā tulāte kasere stavāve Anantā tulāte kasere namāve Anantāmukhācā śiṇe śeṣa gāta Namaskāra sāṣṭāṅga śrīsāyinādhā Smarāvemanītvatpadā nityabhāve Urāvetarī bhaktisāṭhī svabhāve Tarāve jagā tārunīmāyā tātā Namaskāra sāṣṭāṅga śrīsāyinādhā Vase josadā dāvayā santalīlā Dise ājña lokā parī jojanālā Parī antarī jñānakaivalya dātā Namaskāra sāṣṭāṅga śrīsāyinādhā Bharāladhalā janmahā māna vācā Narāsārdhakā sādhanībhūta sācā Dharūsāyi premā gaḷāyā ahantā Namaskāra sāṣṭāṅga śrīsāyinādhā Dharāve karīsāna alpajña bālā Karāve ahmādhanyacumbhonigālā Mukhīghāla premekharāgrāsa atā Namaskāra sāṣṭāṅga śrīsāyinādhā Surā dīka jyāñcyā padāvanditāti Śukādīka jāte samānatvadetī Prayāgādi tīrdhe padīnamrahotā Namaskāra sāṣṭāṅga śrīsāyinādhā Tujhyājyāpadā pāhatā gopabālī Sadāraṅgalī citsvarūpī miḷālī Karīrāsakrīḍā save kṛṣṇanādhā Namaskāra sāṣṭāṅga śrīsāyinādhā Tulāmāgato māgaṇe ekadhyāve Karājoḍito dīna atyanta bhāve Bhavīmohanīrāja hātāri ātā Namaskāra sāṣṭāṅga śrīsāyinādhā Prārthana Aisā ye–ībā! sāyi digambarā Akṣayarūpa avatārā | sarvahi vyāpaka tū Śrutisārā, anasūyātrikumārā(bābāye) mahārāje ībā Kāśīsnāna japa pratidivasī kolhāpura bhikṣesī nirmala nadi tuṅgā Jalaprāsī, nidrāmāhuradeśī aisā ye yībā Jhoḷīlombatase vāmakarī triśūla ḍhamarūdhāri Bhaktāvaradasadā sukhakārī, deśīla muktīcārī aisā ye yībā Pāyipādukā japamālā kamaṇḍalūmṛgachālā Dhāraṇa kariśībā nāgajaṭā, mukuṭa śobhatomāthā aisā ye yībā Tatpara tujhyāyā jedhyānī akṣayatvāñcesadanī Lakṣmīvāsakarī dinarajanī, rakṣasisaṅkaṭa vāruni aisā ye yībā Yāparidhyāna tujhe gururāyā dṛśyakarī nayanāyā Pūrṇānanda sukhe hīkāyā, lāvisihari guṇagāyā Aisā ye yībā sāyi digambara akṣaya rūpa avatārā Sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāye) mahārāje ībā Sāyi mahimā stotraṃ Sadāsatsvarūpaṃ cidānandakandaṃ Jagatsambhavasdhāna saṃhāra hetuṃ Svabhaktecchayā mānuṣaṃ darśayantaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ Manovāgatītaṃ munir dhyāna gamyaṃ Jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Bhavāmbhodi magnārdhitānāṃ janānāṃ Svapādāśritānāṃ svabhakti priyāṇāṃ Samuddāraṇārdhaṃ kalau sambhavantaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Sadānimba vṛkṣasyamulādhi vāsāt Sudhāsrāviṇaṃ tikta mapya priyantaṃ Taruṃ kalpa vṛkṣādhikaṃ sādhayantaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Sadākalpa vṛkṣasya tasyādhimūle Bhavadbhāvabuddhyā saparyādisevāṃ Nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Anekā śṛtā tarkya līlā vilāsai: Samā viṣkṛteśāna bhāsvatrpabhāvaṃ Ahambhāvahīnaṃ prasannātmabhāvaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Satāṃ viśramārāma mevābhirāmaṃ Sadāsajjanai saṃstutaṃ sannamadbhi: Janāmodadaṃ bhakta bhadra pradantaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Ajanmādyamekaṃ parambrahma sākṣāt Svayaṃ sambhavaṃ rāmamevāvatīrṇaṃ Bhavaddarśanātsampunīta: prabhohaṃ Namāmīśvaraṃ sadguruṃ sāyināthaṃ Śrīsāyiśa kṛpānidhe khilanṛṇāṃ sarvārdhasiddiprada Yuṣmatpādaraja: prabhāvamatulaṃ dhātāpivaktākṣama: Sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitosmin prabho Śrīmatsāyipareśa pāda kamalān nānyaccaraṇyaṃmama Sāyirūpadhara rāghavottamaṃ Bhaktakāma vibudha drumaṃ prabhuṃ Māyayopahata citta śuddhaye Cintayāmyaha maharniśaṃ mudā Śaratsudhāṃśaṃ pratimaṃ prakāśaṃ Kṛpātapatraṃ tavasāyinātha Tvadīyapādābja samāśritānāṃ Svacchāyayātāpa mapākarotu Upāsanādaivata sāyinātha Smavairma yopāsani nāstutastvaṃ Ramenmanome tavapādayugme Bhruṅgo yadābje makarandalubdha: Anekajanmārjita pāpasaṅkṣayo Bhavedbhavatpāda saroja darśanāt Kṣamasva sarvānaparādha puñjakān Prasīda sāyiśa sadguro dayānidhe Śrīsāyinātha caraṇāmṛta pūrṇacittā Tatpāda sevanaratā ssata tañca bhaktyā Saṃsārajanya duritaugha vinirga tāste Kaivalya dhāma paramaṃ samavāpnuvanti Stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā Sadguro: sāyināthasya kṛpāpātraṃ bhavedbhavaṃ Guru prasāda yācanādaśakaṃ Rusomamapriyāmbikā majavarīpitāhīruso Rusomamapriyāṅganā priyasutātmajāhīruso Rusobhaginabandhu hī svaśura sāsubāyi ruso Nadatta gurusāyimā majhavarī kadhīhī ruso Pusona sunabhāyityā majana bhrātūjāyā puso Pusona priyasoyare priyasagenajñātī puso Puso suhṛdanāsakha svajananāpta bandhū puso Parīna gurusāyimā majhavarī kadhīhī ruso Pusona abalāmule taruṇa vṛddahī nāpuso Pusona guruthākuṭe majana dorasāne puso Pusonacabale bure sujanasāduhīnā puso Parīna gurusāyimā majhavarī kadhīhī ruso Dusocaturattvavit vibudha prājñajñānīruso Ruso hi vidu strīyā kuśala paṇḍitāhīruso Rusomahipatīyatī bhajakatāpasīhī ruso Nadatta gurusāyimā majhavarī kadhīhī ruso Rusokavi–ṛṣi munī anaghasiddayogīruso Rusohigṛhadevatātikulagrāmadevī ruso Rusokhalapiśāccahī malīnaḍākinī hīruso Nadatta gurusāyimā majhavarī kadhīhī ruso Rusomṛgakhagakṛmī akhilajīvajantūruso Ruso viṭapaprastarā acala āpagābdhīruso Rusokhapavanāgnivār avanipañcatattveruso Nadatta gurusāyimā majhavarī kadhīhī ruso Ruso vimalakinnarā amalayakṣiṇīhīruso Rusośaśikhagādihī gagani tārakāhīruso Ruso amararājahī adaya dharmarājā ruso Nadatta gurusāyimā majhavarī kadhīhī ruso Ruso mana sarasvatī capalacitta tīhīruso Rusovapudiśākhilākaṭhinakālato hīruso Rusosakala viśvahīmayitu brahmagoḷaṃruso Nadatta gurusāyimā majhavarī kadhīhī ruso Vimūḍa hmaṇuni haso majanamatsarāhī ruso Padābhiruci uḷaso jananakardhamīnāphaso Nadurga dṛticā dhaso aśiva bhāva māgekhaso Prapañci manaheruso dṛḍavirakticittīṭhaso Kuṇāci ghṛṇānasonacaspṛhakaśācī aso Sadaiva hṛdayā vaso manasidyāni sāyivaso Padīpraṇayavoraso nikhila dṛśya bābādiso Nadatta gurusāyimā upariyācanelā ruso Mantra puṣpaṃ Hari oṃ yajñena yajñamayajantadevā stānidharmāṇi Pradhamānyāsan | tehanākaṃ mahimāna: ssacanta Yatrapūrve sādhyā ssanti devā: | Oṃ rājādhirājāya pasahyasāhine Namovayaṃ vai śravaṇāya kurmahe Samekāmān kāmakāmāya mahyaṃ Kāmeśvaro vaiśravaṇo dadātu Kuberāya vaiśravaṇāyā mahārājāyanama: Oṃ svastī sāmrājyaṃ bhojyaṃ Svārājyaṃ vairājyaṃ pārameṣṭyaṃrājyaṃ Mahārājya mādhipatyamayaṃ samantaparyā Īśyā ssārvabhauma ssārvā yuṣān Tādāpadārdāt prudhivyaisamudra paryāntāyā Ekarāḷḷiti tadapyeṣa ślokobigīto maruta: Pariveṣṭoro marutta syāvasan gruhe Āvikṣitasyakāma prer viśvedevāsabhāsada iti Śrī nārāyaṇavāsudeva saccidānanda sadguru sāyinādh mahārāj ki jai Karacaraṇa kṛtaṃ vākkāya jaṅkarmajaṃvā Śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ Vidita maviditaṃ vā sarvametat kṣamasva Jayajaya karuṇābdhe śrīprabhosāyinādha Śrī saccidānanda sadguru sāyinādh maharāj ki jai Rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj Śrī saccidānanda sadguru sāyinādh maharāj ki jai
Writer(s): Sanjayraj Gaurinandan Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out