Lyrics

करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम् वटस्य पत्रस्य पुटे शयानं, बालं मुकुन्दं मनसा स्मरामि करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम् वटस्य पत्रस्य पुटे शयानं वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि बालं मुकुन्दं मनसा स्मरामि श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव जिह्वे पिवस्वामृतमेतदेव गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति विक्रेतुकामाखिलगोपकन्या विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पित चित्तवृत्ति: दध्यादिकं मोहवशादवोचद् दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गृहे गृहे गोपवधूकदम्बा: गृहे गृहे गोपवधूकदम्बा: सर्वे मिलित्वा समवाप्य योगम् सर्वे मिलित्वा समवाप्य योगम् पुण्यानि नामानि पठन्ति नित्यं पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति सुखं शयाना निलये निजेऽपि, सुखं शयाना निलये निजेऽपि नामानि विष्णो: प्रवदन्ति मर्त्या: ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति जिह्वे सदैवं भज सुन्दराणि जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि, नामानि कृष्णस्य मनोहराणि समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति सुखावसाने इदमेव सारं सुखावसाने इदमेव सारं सुखावसाने इदमेव सारं, दु:खावसाने इदमेव ज्ञेयम् सुखावसाने इदमेव सारं, दु:खावसाने इदमेव ज्ञेयम् देहावसाने इदमेव जाप्यं, देहावसाने इदमेव जाप्यं देहावसाने इदमेव जाप्यं गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति श्रीकृष्ण राधावर गोकुलेश, गोपाल, गोवर्धननाथ विष्णो श्रीकृष्ण राधावर गोकुलेश, गोपाल, गोवर्धननाथ विष्णो श्रीकृष्ण राधावर गोकुलेश, गोपाल, गोवर्धननाथ विष्णो जिह्वे पिवस्वामृतमेतदेव, जिह्वे पिवस्वामृतमेतदेव गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति त्वामेव याचे मम देहि जिह्वे, त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते वक्तव्यमेवं मधुरं सुभक्त्या, वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति जिह्वे रसज्ञे मधुर प्रिया त्वं जिह्वे रसज्ञे मधुर प्रिया त्वं सत्यं हितं त्वां परमं वदामि, सत्यं हितं त्वां परमं वदामि आवर्णयेथा मधुराक्षराणि, आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति, गोविन्द दामोदर माधवेति गोविन्द दामोदर माधवेति गोविन्द, गोविन्द, गोविन्द, गोविन्द गोविन्द, गोविन्द, गोविन्द, गोविन्द गोविन्द, गोविन्द, गोविन्द, गोविन्द गोविन्द, गोविन्द, गोविन्द, गोविन्द
Writer(s): Traditional, Pr. Jasraj Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out